Declension table of ?guḍyamāna

Deva

MasculineSingularDualPlural
Nominativeguḍyamānaḥ guḍyamānau guḍyamānāḥ
Vocativeguḍyamāna guḍyamānau guḍyamānāḥ
Accusativeguḍyamānam guḍyamānau guḍyamānān
Instrumentalguḍyamānena guḍyamānābhyām guḍyamānaiḥ guḍyamānebhiḥ
Dativeguḍyamānāya guḍyamānābhyām guḍyamānebhyaḥ
Ablativeguḍyamānāt guḍyamānābhyām guḍyamānebhyaḥ
Genitiveguḍyamānasya guḍyamānayoḥ guḍyamānānām
Locativeguḍyamāne guḍyamānayoḥ guḍyamāneṣu

Compound guḍyamāna -

Adverb -guḍyamānam -guḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria