Declension table of ?guḍamāna

Deva

MasculineSingularDualPlural
Nominativeguḍamānaḥ guḍamānau guḍamānāḥ
Vocativeguḍamāna guḍamānau guḍamānāḥ
Accusativeguḍamānam guḍamānau guḍamānān
Instrumentalguḍamānena guḍamānābhyām guḍamānaiḥ guḍamānebhiḥ
Dativeguḍamānāya guḍamānābhyām guḍamānebhyaḥ
Ablativeguḍamānāt guḍamānābhyām guḍamānebhyaḥ
Genitiveguḍamānasya guḍamānayoḥ guḍamānānām
Locativeguḍamāne guḍamānayoḥ guḍamāneṣu

Compound guḍamāna -

Adverb -guḍamānam -guḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria