Declension table of ?goḍitavyā

Deva

FeminineSingularDualPlural
Nominativegoḍitavyā goḍitavye goḍitavyāḥ
Vocativegoḍitavye goḍitavye goḍitavyāḥ
Accusativegoḍitavyām goḍitavye goḍitavyāḥ
Instrumentalgoḍitavyayā goḍitavyābhyām goḍitavyābhiḥ
Dativegoḍitavyāyai goḍitavyābhyām goḍitavyābhyaḥ
Ablativegoḍitavyāyāḥ goḍitavyābhyām goḍitavyābhyaḥ
Genitivegoḍitavyāyāḥ goḍitavyayoḥ goḍitavyānām
Locativegoḍitavyāyām goḍitavyayoḥ goḍitavyāsu

Adverb -goḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria