Declension table of ?guḍyamāna

Deva

NeuterSingularDualPlural
Nominativeguḍyamānam guḍyamāne guḍyamānāni
Vocativeguḍyamāna guḍyamāne guḍyamānāni
Accusativeguḍyamānam guḍyamāne guḍyamānāni
Instrumentalguḍyamānena guḍyamānābhyām guḍyamānaiḥ
Dativeguḍyamānāya guḍyamānābhyām guḍyamānebhyaḥ
Ablativeguḍyamānāt guḍyamānābhyām guḍyamānebhyaḥ
Genitiveguḍyamānasya guḍyamānayoḥ guḍyamānānām
Locativeguḍyamāne guḍyamānayoḥ guḍyamāneṣu

Compound guḍyamāna -

Adverb -guḍyamānam -guḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria