Declension table of ?guṭṭavat

Deva

MasculineSingularDualPlural
Nominativeguṭṭavān guṭṭavantau guṭṭavantaḥ
Vocativeguṭṭavan guṭṭavantau guṭṭavantaḥ
Accusativeguṭṭavantam guṭṭavantau guṭṭavataḥ
Instrumentalguṭṭavatā guṭṭavadbhyām guṭṭavadbhiḥ
Dativeguṭṭavate guṭṭavadbhyām guṭṭavadbhyaḥ
Ablativeguṭṭavataḥ guṭṭavadbhyām guṭṭavadbhyaḥ
Genitiveguṭṭavataḥ guṭṭavatoḥ guṭṭavatām
Locativeguṭṭavati guṭṭavatoḥ guṭṭavatsu

Compound guṭṭavat -

Adverb -guṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria