Declension table of ?goḍitavya

Deva

NeuterSingularDualPlural
Nominativegoḍitavyam goḍitavye goḍitavyāni
Vocativegoḍitavya goḍitavye goḍitavyāni
Accusativegoḍitavyam goḍitavye goḍitavyāni
Instrumentalgoḍitavyena goḍitavyābhyām goḍitavyaiḥ
Dativegoḍitavyāya goḍitavyābhyām goḍitavyebhyaḥ
Ablativegoḍitavyāt goḍitavyābhyām goḍitavyebhyaḥ
Genitivegoḍitavyasya goḍitavyayoḥ goḍitavyānām
Locativegoḍitavye goḍitavyayoḥ goḍitavyeṣu

Compound goḍitavya -

Adverb -goḍitavyam -goḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria