Conjugation tables of ?ghūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghūryāmi ghūryāvaḥ ghūryāmaḥ
Secondghūryasi ghūryathaḥ ghūryatha
Thirdghūryati ghūryataḥ ghūryanti


MiddleSingularDualPlural
Firstghūrye ghūryāvahe ghūryāmahe
Secondghūryase ghūryethe ghūryadhve
Thirdghūryate ghūryete ghūryante


PassiveSingularDualPlural
Firstghūrye ghūryāvahe ghūryāmahe
Secondghūryase ghūryethe ghūryadhve
Thirdghūryate ghūryete ghūryante


Imperfect

ActiveSingularDualPlural
Firstaghūryam aghūryāva aghūryāma
Secondaghūryaḥ aghūryatam aghūryata
Thirdaghūryat aghūryatām aghūryan


MiddleSingularDualPlural
Firstaghūrye aghūryāvahi aghūryāmahi
Secondaghūryathāḥ aghūryethām aghūryadhvam
Thirdaghūryata aghūryetām aghūryanta


PassiveSingularDualPlural
Firstaghūrye aghūryāvahi aghūryāmahi
Secondaghūryathāḥ aghūryethām aghūryadhvam
Thirdaghūryata aghūryetām aghūryanta


Optative

ActiveSingularDualPlural
Firstghūryeyam ghūryeva ghūryema
Secondghūryeḥ ghūryetam ghūryeta
Thirdghūryet ghūryetām ghūryeyuḥ


MiddleSingularDualPlural
Firstghūryeya ghūryevahi ghūryemahi
Secondghūryethāḥ ghūryeyāthām ghūryedhvam
Thirdghūryeta ghūryeyātām ghūryeran


PassiveSingularDualPlural
Firstghūryeya ghūryevahi ghūryemahi
Secondghūryethāḥ ghūryeyāthām ghūryedhvam
Thirdghūryeta ghūryeyātām ghūryeran


Imperative

ActiveSingularDualPlural
Firstghūryāṇi ghūryāva ghūryāma
Secondghūrya ghūryatam ghūryata
Thirdghūryatu ghūryatām ghūryantu


MiddleSingularDualPlural
Firstghūryai ghūryāvahai ghūryāmahai
Secondghūryasva ghūryethām ghūryadhvam
Thirdghūryatām ghūryetām ghūryantām


PassiveSingularDualPlural
Firstghūryai ghūryāvahai ghūryāmahai
Secondghūryasva ghūryethām ghūryadhvam
Thirdghūryatām ghūryetām ghūryantām


Future

ActiveSingularDualPlural
Firstghūriṣyāmi ghūriṣyāvaḥ ghūriṣyāmaḥ
Secondghūriṣyasi ghūriṣyathaḥ ghūriṣyatha
Thirdghūriṣyati ghūriṣyataḥ ghūriṣyanti


MiddleSingularDualPlural
Firstghūriṣye ghūriṣyāvahe ghūriṣyāmahe
Secondghūriṣyase ghūriṣyethe ghūriṣyadhve
Thirdghūriṣyate ghūriṣyete ghūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghūritāsmi ghūritāsvaḥ ghūritāsmaḥ
Secondghūritāsi ghūritāsthaḥ ghūritāstha
Thirdghūritā ghūritārau ghūritāraḥ


Perfect

ActiveSingularDualPlural
Firstjughūra jughūriva jughūrima
Secondjughūritha jughūrathuḥ jughūra
Thirdjughūra jughūratuḥ jughūruḥ


MiddleSingularDualPlural
Firstjughūre jughūrivahe jughūrimahe
Secondjughūriṣe jughūrāthe jughūridhve
Thirdjughūre jughūrāte jughūrire


Benedictive

ActiveSingularDualPlural
Firstghūryāsam ghūryāsva ghūryāsma
Secondghūryāḥ ghūryāstam ghūryāsta
Thirdghūryāt ghūryāstām ghūryāsuḥ

Participles

Past Passive Participle
ghūrta m. n. ghūrtā f.

Past Active Participle
ghūrtavat m. n. ghūrtavatī f.

Present Active Participle
ghūryat m. n. ghūryantī f.

Present Middle Participle
ghūryamāṇa m. n. ghūryamāṇā f.

Present Passive Participle
ghūryamāṇa m. n. ghūryamāṇā f.

Future Active Participle
ghūriṣyat m. n. ghūriṣyantī f.

Future Middle Participle
ghūriṣyamāṇa m. n. ghūriṣyamāṇā f.

Future Passive Participle
ghūritavya m. n. ghūritavyā f.

Future Passive Participle
ghūrya m. n. ghūryā f.

Future Passive Participle
ghūraṇīya m. n. ghūraṇīyā f.

Perfect Active Participle
jughūrvas m. n. jughūruṣī f.

Perfect Middle Participle
jughūrāṇa m. n. jughūrāṇā f.

Indeclinable forms

Infinitive
ghūritum

Absolutive
ghūrtvā

Absolutive
-ghūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria