Declension table of ?ghūraṇīya

Deva

MasculineSingularDualPlural
Nominativeghūraṇīyaḥ ghūraṇīyau ghūraṇīyāḥ
Vocativeghūraṇīya ghūraṇīyau ghūraṇīyāḥ
Accusativeghūraṇīyam ghūraṇīyau ghūraṇīyān
Instrumentalghūraṇīyena ghūraṇīyābhyām ghūraṇīyaiḥ ghūraṇīyebhiḥ
Dativeghūraṇīyāya ghūraṇīyābhyām ghūraṇīyebhyaḥ
Ablativeghūraṇīyāt ghūraṇīyābhyām ghūraṇīyebhyaḥ
Genitiveghūraṇīyasya ghūraṇīyayoḥ ghūraṇīyānām
Locativeghūraṇīye ghūraṇīyayoḥ ghūraṇīyeṣu

Compound ghūraṇīya -

Adverb -ghūraṇīyam -ghūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria