Declension table of jughūruṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūruṣī | jughūruṣyau | jughūruṣyaḥ |
Vocative | jughūruṣi | jughūruṣyau | jughūruṣyaḥ |
Accusative | jughūruṣīm | jughūruṣyau | jughūruṣīḥ |
Instrumental | jughūruṣyā | jughūruṣībhyām | jughūruṣībhiḥ |
Dative | jughūruṣyai | jughūruṣībhyām | jughūruṣībhyaḥ |
Ablative | jughūruṣyāḥ | jughūruṣībhyām | jughūruṣībhyaḥ |
Genitive | jughūruṣyāḥ | jughūruṣyoḥ | jughūruṣīṇām |
Locative | jughūruṣyām | jughūruṣyoḥ | jughūruṣīṣu |