Declension table of ?jughūruṣī

Deva

FeminineSingularDualPlural
Nominativejughūruṣī jughūruṣyau jughūruṣyaḥ
Vocativejughūruṣi jughūruṣyau jughūruṣyaḥ
Accusativejughūruṣīm jughūruṣyau jughūruṣīḥ
Instrumentaljughūruṣyā jughūruṣībhyām jughūruṣībhiḥ
Dativejughūruṣyai jughūruṣībhyām jughūruṣībhyaḥ
Ablativejughūruṣyāḥ jughūruṣībhyām jughūruṣībhyaḥ
Genitivejughūruṣyāḥ jughūruṣyoḥ jughūruṣīṇām
Locativejughūruṣyām jughūruṣyoḥ jughūruṣīṣu

Compound jughūruṣi - jughūruṣī -

Adverb -jughūruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria