Declension table of ghūriṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūriṣyamāṇam | ghūriṣyamāṇe | ghūriṣyamāṇāni |
Vocative | ghūriṣyamāṇa | ghūriṣyamāṇe | ghūriṣyamāṇāni |
Accusative | ghūriṣyamāṇam | ghūriṣyamāṇe | ghūriṣyamāṇāni |
Instrumental | ghūriṣyamāṇena | ghūriṣyamāṇābhyām | ghūriṣyamāṇaiḥ |
Dative | ghūriṣyamāṇāya | ghūriṣyamāṇābhyām | ghūriṣyamāṇebhyaḥ |
Ablative | ghūriṣyamāṇāt | ghūriṣyamāṇābhyām | ghūriṣyamāṇebhyaḥ |
Genitive | ghūriṣyamāṇasya | ghūriṣyamāṇayoḥ | ghūriṣyamāṇānām |
Locative | ghūriṣyamāṇe | ghūriṣyamāṇayoḥ | ghūriṣyamāṇeṣu |