Declension table of ?ghūriṣyat

Deva

MasculineSingularDualPlural
Nominativeghūriṣyan ghūriṣyantau ghūriṣyantaḥ
Vocativeghūriṣyan ghūriṣyantau ghūriṣyantaḥ
Accusativeghūriṣyantam ghūriṣyantau ghūriṣyataḥ
Instrumentalghūriṣyatā ghūriṣyadbhyām ghūriṣyadbhiḥ
Dativeghūriṣyate ghūriṣyadbhyām ghūriṣyadbhyaḥ
Ablativeghūriṣyataḥ ghūriṣyadbhyām ghūriṣyadbhyaḥ
Genitiveghūriṣyataḥ ghūriṣyatoḥ ghūriṣyatām
Locativeghūriṣyati ghūriṣyatoḥ ghūriṣyatsu

Compound ghūriṣyat -

Adverb -ghūriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria