Declension table of ghūriṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūriṣyan | ghūriṣyantau | ghūriṣyantaḥ |
Vocative | ghūriṣyan | ghūriṣyantau | ghūriṣyantaḥ |
Accusative | ghūriṣyantam | ghūriṣyantau | ghūriṣyataḥ |
Instrumental | ghūriṣyatā | ghūriṣyadbhyām | ghūriṣyadbhiḥ |
Dative | ghūriṣyate | ghūriṣyadbhyām | ghūriṣyadbhyaḥ |
Ablative | ghūriṣyataḥ | ghūriṣyadbhyām | ghūriṣyadbhyaḥ |
Genitive | ghūriṣyataḥ | ghūriṣyatoḥ | ghūriṣyatām |
Locative | ghūriṣyati | ghūriṣyatoḥ | ghūriṣyatsu |