Declension table of ghūryamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūryamāṇā | ghūryamāṇe | ghūryamāṇāḥ |
Vocative | ghūryamāṇe | ghūryamāṇe | ghūryamāṇāḥ |
Accusative | ghūryamāṇām | ghūryamāṇe | ghūryamāṇāḥ |
Instrumental | ghūryamāṇayā | ghūryamāṇābhyām | ghūryamāṇābhiḥ |
Dative | ghūryamāṇāyai | ghūryamāṇābhyām | ghūryamāṇābhyaḥ |
Ablative | ghūryamāṇāyāḥ | ghūryamāṇābhyām | ghūryamāṇābhyaḥ |
Genitive | ghūryamāṇāyāḥ | ghūryamāṇayoḥ | ghūryamāṇānām |
Locative | ghūryamāṇāyām | ghūryamāṇayoḥ | ghūryamāṇāsu |