Declension table of ?ghūryamāṇā

Deva

FeminineSingularDualPlural
Nominativeghūryamāṇā ghūryamāṇe ghūryamāṇāḥ
Vocativeghūryamāṇe ghūryamāṇe ghūryamāṇāḥ
Accusativeghūryamāṇām ghūryamāṇe ghūryamāṇāḥ
Instrumentalghūryamāṇayā ghūryamāṇābhyām ghūryamāṇābhiḥ
Dativeghūryamāṇāyai ghūryamāṇābhyām ghūryamāṇābhyaḥ
Ablativeghūryamāṇāyāḥ ghūryamāṇābhyām ghūryamāṇābhyaḥ
Genitiveghūryamāṇāyāḥ ghūryamāṇayoḥ ghūryamāṇānām
Locativeghūryamāṇāyām ghūryamāṇayoḥ ghūryamāṇāsu

Adverb -ghūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria