Declension table of ghūrtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrtavān | ghūrtavantau | ghūrtavantaḥ |
Vocative | ghūrtavan | ghūrtavantau | ghūrtavantaḥ |
Accusative | ghūrtavantam | ghūrtavantau | ghūrtavataḥ |
Instrumental | ghūrtavatā | ghūrtavadbhyām | ghūrtavadbhiḥ |
Dative | ghūrtavate | ghūrtavadbhyām | ghūrtavadbhyaḥ |
Ablative | ghūrtavataḥ | ghūrtavadbhyām | ghūrtavadbhyaḥ |
Genitive | ghūrtavataḥ | ghūrtavatoḥ | ghūrtavatām |
Locative | ghūrtavati | ghūrtavatoḥ | ghūrtavatsu |