Declension table of jughūrāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrāṇam | jughūrāṇe | jughūrāṇāni |
Vocative | jughūrāṇa | jughūrāṇe | jughūrāṇāni |
Accusative | jughūrāṇam | jughūrāṇe | jughūrāṇāni |
Instrumental | jughūrāṇena | jughūrāṇābhyām | jughūrāṇaiḥ |
Dative | jughūrāṇāya | jughūrāṇābhyām | jughūrāṇebhyaḥ |
Ablative | jughūrāṇāt | jughūrāṇābhyām | jughūrāṇebhyaḥ |
Genitive | jughūrāṇasya | jughūrāṇayoḥ | jughūrāṇānām |
Locative | jughūrāṇe | jughūrāṇayoḥ | jughūrāṇeṣu |