तिङन्तावली ?घूर्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूर्यति
घूर्यतः
घूर्यन्ति
मध्यम
घूर्यसि
घूर्यथः
घूर्यथ
उत्तम
घूर्यामि
घूर्यावः
घूर्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घूर्यते
घूर्येते
घूर्यन्ते
मध्यम
घूर्यसे
घूर्येथे
घूर्यध्वे
उत्तम
घूर्ये
घूर्यावहे
घूर्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घूर्यते
घूर्येते
घूर्यन्ते
मध्यम
घूर्यसे
घूर्येथे
घूर्यध्वे
उत्तम
घूर्ये
घूर्यावहे
घूर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघूर्यत्
अघूर्यताम्
अघूर्यन्
मध्यम
अघूर्यः
अघूर्यतम्
अघूर्यत
उत्तम
अघूर्यम्
अघूर्याव
अघूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघूर्यत
अघूर्येताम्
अघूर्यन्त
मध्यम
अघूर्यथाः
अघूर्येथाम्
अघूर्यध्वम्
उत्तम
अघूर्ये
अघूर्यावहि
अघूर्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघूर्यत
अघूर्येताम्
अघूर्यन्त
मध्यम
अघूर्यथाः
अघूर्येथाम्
अघूर्यध्वम्
उत्तम
अघूर्ये
अघूर्यावहि
अघूर्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूर्येत्
घूर्येताम्
घूर्येयुः
मध्यम
घूर्येः
घूर्येतम्
घूर्येत
उत्तम
घूर्येयम्
घूर्येव
घूर्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घूर्येत
घूर्येयाताम्
घूर्येरन्
मध्यम
घूर्येथाः
घूर्येयाथाम्
घूर्येध्वम्
उत्तम
घूर्येय
घूर्येवहि
घूर्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घूर्येत
घूर्येयाताम्
घूर्येरन्
मध्यम
घूर्येथाः
घूर्येयाथाम्
घूर्येध्वम्
उत्तम
घूर्येय
घूर्येवहि
घूर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूर्यतु
घूर्यताम्
घूर्यन्तु
मध्यम
घूर्य
घूर्यतम्
घूर्यत
उत्तम
घूर्याणि
घूर्याव
घूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घूर्यताम्
घूर्येताम्
घूर्यन्ताम्
मध्यम
घूर्यस्व
घूर्येथाम्
घूर्यध्वम्
उत्तम
घूर्यै
घूर्यावहै
घूर्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घूर्यताम्
घूर्येताम्
घूर्यन्ताम्
मध्यम
घूर्यस्व
घूर्येथाम्
घूर्यध्वम्
उत्तम
घूर्यै
घूर्यावहै
घूर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूरिष्यति
घूरिष्यतः
घूरिष्यन्ति
मध्यम
घूरिष्यसि
घूरिष्यथः
घूरिष्यथ
उत्तम
घूरिष्यामि
घूरिष्यावः
घूरिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घूरिष्यते
घूरिष्येते
घूरिष्यन्ते
मध्यम
घूरिष्यसे
घूरिष्येथे
घूरिष्यध्वे
उत्तम
घूरिष्ये
घूरिष्यावहे
घूरिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूरिता
घूरितारौ
घूरितारः
मध्यम
घूरितासि
घूरितास्थः
घूरितास्थ
उत्तम
घूरितास्मि
घूरितास्वः
घूरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघूर
जुघूरतुः
जुघूरुः
मध्यम
जुघूरिथ
जुघूरथुः
जुघूर
उत्तम
जुघूर
जुघूरिव
जुघूरिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुघूरे
जुघूराते
जुघूरिरे
मध्यम
जुघूरिषे
जुघूराथे
जुघूरिध्वे
उत्तम
जुघूरे
जुघूरिवहे
जुघूरिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घूर्यात्
घूर्यास्ताम्
घूर्यासुः
मध्यम
घूर्याः
घूर्यास्तम्
घूर्यास्त
उत्तम
घूर्यासम्
घूर्यास्व
घूर्यास्म
कृदन्त
क्त
घूर्त
m.
n.
घूर्ता
f.
क्तवतु
घूर्तवत्
m.
n.
घूर्तवती
f.
शतृ
घूर्यत्
m.
n.
घूर्यन्ती
f.
शानच्
घूर्यमाण
m.
n.
घूर्यमाणा
f.
शानच् कर्मणि
घूर्यमाण
m.
n.
घूर्यमाणा
f.
लुडादेश पर
घूरिष्यत्
m.
n.
घूरिष्यन्ती
f.
लुडादेश आत्म
घूरिष्यमाण
m.
n.
घूरिष्यमाणा
f.
तव्य
घूरितव्य
m.
n.
घूरितव्या
f.
यत्
घूर्य
m.
n.
घूर्या
f.
अनीयर्
घूरणीय
m.
n.
घूरणीया
f.
लिडादेश पर
जुघूर्वस्
m.
n.
जुघूरुषी
f.
लिडादेश आत्म
जुघूराण
m.
n.
जुघूराणा
f.
अव्यय
तुमुन्
घूरितुम्
क्त्वा
घूर्त्वा
ल्यप्
॰घूर्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023