Declension table of ghūryamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūryamāṇam | ghūryamāṇe | ghūryamāṇāni |
Vocative | ghūryamāṇa | ghūryamāṇe | ghūryamāṇāni |
Accusative | ghūryamāṇam | ghūryamāṇe | ghūryamāṇāni |
Instrumental | ghūryamāṇena | ghūryamāṇābhyām | ghūryamāṇaiḥ |
Dative | ghūryamāṇāya | ghūryamāṇābhyām | ghūryamāṇebhyaḥ |
Ablative | ghūryamāṇāt | ghūryamāṇābhyām | ghūryamāṇebhyaḥ |
Genitive | ghūryamāṇasya | ghūryamāṇayoḥ | ghūryamāṇānām |
Locative | ghūryamāṇe | ghūryamāṇayoḥ | ghūryamāṇeṣu |