Declension table of jughūrvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrvat | jughūruṣī | jughūrvāṃsi |
Vocative | jughūrvat | jughūruṣī | jughūrvāṃsi |
Accusative | jughūrvat | jughūruṣī | jughūrvāṃsi |
Instrumental | jughūruṣā | jughūrvadbhyām | jughūrvadbhiḥ |
Dative | jughūruṣe | jughūrvadbhyām | jughūrvadbhyaḥ |
Ablative | jughūruṣaḥ | jughūrvadbhyām | jughūrvadbhyaḥ |
Genitive | jughūruṣaḥ | jughūruṣoḥ | jughūruṣām |
Locative | jughūruṣi | jughūruṣoḥ | jughūrvatsu |