Declension table of ghūriṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūriṣyantī | ghūriṣyantyau | ghūriṣyantyaḥ |
Vocative | ghūriṣyanti | ghūriṣyantyau | ghūriṣyantyaḥ |
Accusative | ghūriṣyantīm | ghūriṣyantyau | ghūriṣyantīḥ |
Instrumental | ghūriṣyantyā | ghūriṣyantībhyām | ghūriṣyantībhiḥ |
Dative | ghūriṣyantyai | ghūriṣyantībhyām | ghūriṣyantībhyaḥ |
Ablative | ghūriṣyantyāḥ | ghūriṣyantībhyām | ghūriṣyantībhyaḥ |
Genitive | ghūriṣyantyāḥ | ghūriṣyantyoḥ | ghūriṣyantīnām |
Locative | ghūriṣyantyām | ghūriṣyantyoḥ | ghūriṣyantīṣu |