Declension table of ghūriṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūriṣyamāṇā | ghūriṣyamāṇe | ghūriṣyamāṇāḥ |
Vocative | ghūriṣyamāṇe | ghūriṣyamāṇe | ghūriṣyamāṇāḥ |
Accusative | ghūriṣyamāṇām | ghūriṣyamāṇe | ghūriṣyamāṇāḥ |
Instrumental | ghūriṣyamāṇayā | ghūriṣyamāṇābhyām | ghūriṣyamāṇābhiḥ |
Dative | ghūriṣyamāṇāyai | ghūriṣyamāṇābhyām | ghūriṣyamāṇābhyaḥ |
Ablative | ghūriṣyamāṇāyāḥ | ghūriṣyamāṇābhyām | ghūriṣyamāṇābhyaḥ |
Genitive | ghūriṣyamāṇāyāḥ | ghūriṣyamāṇayoḥ | ghūriṣyamāṇānām |
Locative | ghūriṣyamāṇāyām | ghūriṣyamāṇayoḥ | ghūriṣyamāṇāsu |