Declension table of ?ghūryamāṇa

Deva

MasculineSingularDualPlural
Nominativeghūryamāṇaḥ ghūryamāṇau ghūryamāṇāḥ
Vocativeghūryamāṇa ghūryamāṇau ghūryamāṇāḥ
Accusativeghūryamāṇam ghūryamāṇau ghūryamāṇān
Instrumentalghūryamāṇena ghūryamāṇābhyām ghūryamāṇaiḥ ghūryamāṇebhiḥ
Dativeghūryamāṇāya ghūryamāṇābhyām ghūryamāṇebhyaḥ
Ablativeghūryamāṇāt ghūryamāṇābhyām ghūryamāṇebhyaḥ
Genitiveghūryamāṇasya ghūryamāṇayoḥ ghūryamāṇānām
Locativeghūryamāṇe ghūryamāṇayoḥ ghūryamāṇeṣu

Compound ghūryamāṇa -

Adverb -ghūryamāṇam -ghūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria