Declension table of ghūriṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūriṣyamāṇaḥ | ghūriṣyamāṇau | ghūriṣyamāṇāḥ |
Vocative | ghūriṣyamāṇa | ghūriṣyamāṇau | ghūriṣyamāṇāḥ |
Accusative | ghūriṣyamāṇam | ghūriṣyamāṇau | ghūriṣyamāṇān |
Instrumental | ghūriṣyamāṇena | ghūriṣyamāṇābhyām | ghūriṣyamāṇaiḥ |
Dative | ghūriṣyamāṇāya | ghūriṣyamāṇābhyām | ghūriṣyamāṇebhyaḥ |
Ablative | ghūriṣyamāṇāt | ghūriṣyamāṇābhyām | ghūriṣyamāṇebhyaḥ |
Genitive | ghūriṣyamāṇasya | ghūriṣyamāṇayoḥ | ghūriṣyamāṇānām |
Locative | ghūriṣyamāṇe | ghūriṣyamāṇayoḥ | ghūriṣyamāṇeṣu |