Declension table of ?ghūriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghūriṣyamāṇaḥ ghūriṣyamāṇau ghūriṣyamāṇāḥ
Vocativeghūriṣyamāṇa ghūriṣyamāṇau ghūriṣyamāṇāḥ
Accusativeghūriṣyamāṇam ghūriṣyamāṇau ghūriṣyamāṇān
Instrumentalghūriṣyamāṇena ghūriṣyamāṇābhyām ghūriṣyamāṇaiḥ ghūriṣyamāṇebhiḥ
Dativeghūriṣyamāṇāya ghūriṣyamāṇābhyām ghūriṣyamāṇebhyaḥ
Ablativeghūriṣyamāṇāt ghūriṣyamāṇābhyām ghūriṣyamāṇebhyaḥ
Genitiveghūriṣyamāṇasya ghūriṣyamāṇayoḥ ghūriṣyamāṇānām
Locativeghūriṣyamāṇe ghūriṣyamāṇayoḥ ghūriṣyamāṇeṣu

Compound ghūriṣyamāṇa -

Adverb -ghūriṣyamāṇam -ghūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria