Conjugation tables of ?ghuṇṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghuṇṇāmi ghuṇṇāvaḥ ghuṇṇāmaḥ
Secondghuṇṇasi ghuṇṇathaḥ ghuṇṇatha
Thirdghuṇṇati ghuṇṇataḥ ghuṇṇanti


MiddleSingularDualPlural
Firstghuṇṇe ghuṇṇāvahe ghuṇṇāmahe
Secondghuṇṇase ghuṇṇethe ghuṇṇadhve
Thirdghuṇṇate ghuṇṇete ghuṇṇante


PassiveSingularDualPlural
Firstghuṇṇye ghuṇṇyāvahe ghuṇṇyāmahe
Secondghuṇṇyase ghuṇṇyethe ghuṇṇyadhve
Thirdghuṇṇyate ghuṇṇyete ghuṇṇyante


Imperfect

ActiveSingularDualPlural
Firstaghuṇṇam aghuṇṇāva aghuṇṇāma
Secondaghuṇṇaḥ aghuṇṇatam aghuṇṇata
Thirdaghuṇṇat aghuṇṇatām aghuṇṇan


MiddleSingularDualPlural
Firstaghuṇṇe aghuṇṇāvahi aghuṇṇāmahi
Secondaghuṇṇathāḥ aghuṇṇethām aghuṇṇadhvam
Thirdaghuṇṇata aghuṇṇetām aghuṇṇanta


PassiveSingularDualPlural
Firstaghuṇṇye aghuṇṇyāvahi aghuṇṇyāmahi
Secondaghuṇṇyathāḥ aghuṇṇyethām aghuṇṇyadhvam
Thirdaghuṇṇyata aghuṇṇyetām aghuṇṇyanta


Optative

ActiveSingularDualPlural
Firstghuṇṇeyam ghuṇṇeva ghuṇṇema
Secondghuṇṇeḥ ghuṇṇetam ghuṇṇeta
Thirdghuṇṇet ghuṇṇetām ghuṇṇeyuḥ


MiddleSingularDualPlural
Firstghuṇṇeya ghuṇṇevahi ghuṇṇemahi
Secondghuṇṇethāḥ ghuṇṇeyāthām ghuṇṇedhvam
Thirdghuṇṇeta ghuṇṇeyātām ghuṇṇeran


PassiveSingularDualPlural
Firstghuṇṇyeya ghuṇṇyevahi ghuṇṇyemahi
Secondghuṇṇyethāḥ ghuṇṇyeyāthām ghuṇṇyedhvam
Thirdghuṇṇyeta ghuṇṇyeyātām ghuṇṇyeran


Imperative

ActiveSingularDualPlural
Firstghuṇṇāni ghuṇṇāva ghuṇṇāma
Secondghuṇṇa ghuṇṇatam ghuṇṇata
Thirdghuṇṇatu ghuṇṇatām ghuṇṇantu


MiddleSingularDualPlural
Firstghuṇṇai ghuṇṇāvahai ghuṇṇāmahai
Secondghuṇṇasva ghuṇṇethām ghuṇṇadhvam
Thirdghuṇṇatām ghuṇṇetām ghuṇṇantām


PassiveSingularDualPlural
Firstghuṇṇyai ghuṇṇyāvahai ghuṇṇyāmahai
Secondghuṇṇyasva ghuṇṇyethām ghuṇṇyadhvam
Thirdghuṇṇyatām ghuṇṇyetām ghuṇṇyantām


Future

ActiveSingularDualPlural
Firstghuṇṇiṣyāmi ghuṇṇiṣyāvaḥ ghuṇṇiṣyāmaḥ
Secondghuṇṇiṣyasi ghuṇṇiṣyathaḥ ghuṇṇiṣyatha
Thirdghuṇṇiṣyati ghuṇṇiṣyataḥ ghuṇṇiṣyanti


MiddleSingularDualPlural
Firstghuṇṇiṣye ghuṇṇiṣyāvahe ghuṇṇiṣyāmahe
Secondghuṇṇiṣyase ghuṇṇiṣyethe ghuṇṇiṣyadhve
Thirdghuṇṇiṣyate ghuṇṇiṣyete ghuṇṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghuṇṇitāsmi ghuṇṇitāsvaḥ ghuṇṇitāsmaḥ
Secondghuṇṇitāsi ghuṇṇitāsthaḥ ghuṇṇitāstha
Thirdghuṇṇitā ghuṇṇitārau ghuṇṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughuṇṇa jughuṇṇiva jughuṇṇima
Secondjughuṇṇitha jughuṇṇathuḥ jughuṇṇa
Thirdjughuṇṇa jughuṇṇatuḥ jughuṇṇuḥ


MiddleSingularDualPlural
Firstjughuṇṇe jughuṇṇivahe jughuṇṇimahe
Secondjughuṇṇiṣe jughuṇṇāthe jughuṇṇidhve
Thirdjughuṇṇe jughuṇṇāte jughuṇṇire


Benedictive

ActiveSingularDualPlural
Firstghuṇṇyāsam ghuṇṇyāsva ghuṇṇyāsma
Secondghuṇṇyāḥ ghuṇṇyāstam ghuṇṇyāsta
Thirdghuṇṇyāt ghuṇṇyāstām ghuṇṇyāsuḥ

Participles

Past Passive Participle
ghuṇṇita m. n. ghuṇṇitā f.

Past Active Participle
ghuṇṇitavat m. n. ghuṇṇitavatī f.

Present Active Participle
ghuṇṇat m. n. ghuṇṇantī f.

Present Middle Participle
ghuṇṇamāna m. n. ghuṇṇamānā f.

Present Passive Participle
ghuṇṇyamāna m. n. ghuṇṇyamānā f.

Future Active Participle
ghuṇṇiṣyat m. n. ghuṇṇiṣyantī f.

Future Middle Participle
ghuṇṇiṣyamāṇa m. n. ghuṇṇiṣyamāṇā f.

Future Passive Participle
ghuṇṇitavya m. n. ghuṇṇitavyā f.

Future Passive Participle
ghuṇṇya m. n. ghuṇṇyā f.

Future Passive Participle
ghuṇṇanīya m. n. ghuṇṇanīyā f.

Perfect Active Participle
jughuṇṇvas m. n. jughuṇṇuṣī f.

Perfect Middle Participle
jughuṇṇāna m. n. jughuṇṇānā f.

Indeclinable forms

Infinitive
ghuṇṇitum

Absolutive
ghuṇṇitvā

Absolutive
-ghuṇṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria