Declension table of ?jughuṇṇuṣī

Deva

FeminineSingularDualPlural
Nominativejughuṇṇuṣī jughuṇṇuṣyau jughuṇṇuṣyaḥ
Vocativejughuṇṇuṣi jughuṇṇuṣyau jughuṇṇuṣyaḥ
Accusativejughuṇṇuṣīm jughuṇṇuṣyau jughuṇṇuṣīḥ
Instrumentaljughuṇṇuṣyā jughuṇṇuṣībhyām jughuṇṇuṣībhiḥ
Dativejughuṇṇuṣyai jughuṇṇuṣībhyām jughuṇṇuṣībhyaḥ
Ablativejughuṇṇuṣyāḥ jughuṇṇuṣībhyām jughuṇṇuṣībhyaḥ
Genitivejughuṇṇuṣyāḥ jughuṇṇuṣyoḥ jughuṇṇuṣīṇām
Locativejughuṇṇuṣyām jughuṇṇuṣyoḥ jughuṇṇuṣīṣu

Compound jughuṇṇuṣi - jughuṇṇuṣī -

Adverb -jughuṇṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria