Declension table of ?ghuṇṇitavya

Deva

MasculineSingularDualPlural
Nominativeghuṇṇitavyaḥ ghuṇṇitavyau ghuṇṇitavyāḥ
Vocativeghuṇṇitavya ghuṇṇitavyau ghuṇṇitavyāḥ
Accusativeghuṇṇitavyam ghuṇṇitavyau ghuṇṇitavyān
Instrumentalghuṇṇitavyena ghuṇṇitavyābhyām ghuṇṇitavyaiḥ ghuṇṇitavyebhiḥ
Dativeghuṇṇitavyāya ghuṇṇitavyābhyām ghuṇṇitavyebhyaḥ
Ablativeghuṇṇitavyāt ghuṇṇitavyābhyām ghuṇṇitavyebhyaḥ
Genitiveghuṇṇitavyasya ghuṇṇitavyayoḥ ghuṇṇitavyānām
Locativeghuṇṇitavye ghuṇṇitavyayoḥ ghuṇṇitavyeṣu

Compound ghuṇṇitavya -

Adverb -ghuṇṇitavyam -ghuṇṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria