Declension table of ?ghuṇṇantī

Deva

FeminineSingularDualPlural
Nominativeghuṇṇantī ghuṇṇantyau ghuṇṇantyaḥ
Vocativeghuṇṇanti ghuṇṇantyau ghuṇṇantyaḥ
Accusativeghuṇṇantīm ghuṇṇantyau ghuṇṇantīḥ
Instrumentalghuṇṇantyā ghuṇṇantībhyām ghuṇṇantībhiḥ
Dativeghuṇṇantyai ghuṇṇantībhyām ghuṇṇantībhyaḥ
Ablativeghuṇṇantyāḥ ghuṇṇantībhyām ghuṇṇantībhyaḥ
Genitiveghuṇṇantyāḥ ghuṇṇantyoḥ ghuṇṇantīnām
Locativeghuṇṇantyām ghuṇṇantyoḥ ghuṇṇantīṣu

Compound ghuṇṇanti - ghuṇṇantī -

Adverb -ghuṇṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria