Declension table of ?ghuṇṇitavya

Deva

NeuterSingularDualPlural
Nominativeghuṇṇitavyam ghuṇṇitavye ghuṇṇitavyāni
Vocativeghuṇṇitavya ghuṇṇitavye ghuṇṇitavyāni
Accusativeghuṇṇitavyam ghuṇṇitavye ghuṇṇitavyāni
Instrumentalghuṇṇitavyena ghuṇṇitavyābhyām ghuṇṇitavyaiḥ
Dativeghuṇṇitavyāya ghuṇṇitavyābhyām ghuṇṇitavyebhyaḥ
Ablativeghuṇṇitavyāt ghuṇṇitavyābhyām ghuṇṇitavyebhyaḥ
Genitiveghuṇṇitavyasya ghuṇṇitavyayoḥ ghuṇṇitavyānām
Locativeghuṇṇitavye ghuṇṇitavyayoḥ ghuṇṇitavyeṣu

Compound ghuṇṇitavya -

Adverb -ghuṇṇitavyam -ghuṇṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria