Declension table of ?ghuṇṇanīya

Deva

NeuterSingularDualPlural
Nominativeghuṇṇanīyam ghuṇṇanīye ghuṇṇanīyāni
Vocativeghuṇṇanīya ghuṇṇanīye ghuṇṇanīyāni
Accusativeghuṇṇanīyam ghuṇṇanīye ghuṇṇanīyāni
Instrumentalghuṇṇanīyena ghuṇṇanīyābhyām ghuṇṇanīyaiḥ
Dativeghuṇṇanīyāya ghuṇṇanīyābhyām ghuṇṇanīyebhyaḥ
Ablativeghuṇṇanīyāt ghuṇṇanīyābhyām ghuṇṇanīyebhyaḥ
Genitiveghuṇṇanīyasya ghuṇṇanīyayoḥ ghuṇṇanīyānām
Locativeghuṇṇanīye ghuṇṇanīyayoḥ ghuṇṇanīyeṣu

Compound ghuṇṇanīya -

Adverb -ghuṇṇanīyam -ghuṇṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria