Declension table of ?ghuṇṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghuṇṇiṣyamāṇam ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāni
Vocativeghuṇṇiṣyamāṇa ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāni
Accusativeghuṇṇiṣyamāṇam ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāni
Instrumentalghuṇṇiṣyamāṇena ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇaiḥ
Dativeghuṇṇiṣyamāṇāya ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇebhyaḥ
Ablativeghuṇṇiṣyamāṇāt ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇebhyaḥ
Genitiveghuṇṇiṣyamāṇasya ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇānām
Locativeghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇeṣu

Compound ghuṇṇiṣyamāṇa -

Adverb -ghuṇṇiṣyamāṇam -ghuṇṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria