Declension table of ?ghuṇṇitavat

Deva

MasculineSingularDualPlural
Nominativeghuṇṇitavān ghuṇṇitavantau ghuṇṇitavantaḥ
Vocativeghuṇṇitavan ghuṇṇitavantau ghuṇṇitavantaḥ
Accusativeghuṇṇitavantam ghuṇṇitavantau ghuṇṇitavataḥ
Instrumentalghuṇṇitavatā ghuṇṇitavadbhyām ghuṇṇitavadbhiḥ
Dativeghuṇṇitavate ghuṇṇitavadbhyām ghuṇṇitavadbhyaḥ
Ablativeghuṇṇitavataḥ ghuṇṇitavadbhyām ghuṇṇitavadbhyaḥ
Genitiveghuṇṇitavataḥ ghuṇṇitavatoḥ ghuṇṇitavatām
Locativeghuṇṇitavati ghuṇṇitavatoḥ ghuṇṇitavatsu

Compound ghuṇṇitavat -

Adverb -ghuṇṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria