Declension table of ?jughuṇṇvas

Deva

NeuterSingularDualPlural
Nominativejughuṇṇvat jughuṇṇuṣī jughuṇṇvāṃsi
Vocativejughuṇṇvat jughuṇṇuṣī jughuṇṇvāṃsi
Accusativejughuṇṇvat jughuṇṇuṣī jughuṇṇvāṃsi
Instrumentaljughuṇṇuṣā jughuṇṇvadbhyām jughuṇṇvadbhiḥ
Dativejughuṇṇuṣe jughuṇṇvadbhyām jughuṇṇvadbhyaḥ
Ablativejughuṇṇuṣaḥ jughuṇṇvadbhyām jughuṇṇvadbhyaḥ
Genitivejughuṇṇuṣaḥ jughuṇṇuṣoḥ jughuṇṇuṣām
Locativejughuṇṇuṣi jughuṇṇuṣoḥ jughuṇṇvatsu

Compound jughuṇṇvat -

Adverb -jughuṇṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria