Declension table of ?ghuṇṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghuṇṇiṣyamāṇaḥ ghuṇṇiṣyamāṇau ghuṇṇiṣyamāṇāḥ
Vocativeghuṇṇiṣyamāṇa ghuṇṇiṣyamāṇau ghuṇṇiṣyamāṇāḥ
Accusativeghuṇṇiṣyamāṇam ghuṇṇiṣyamāṇau ghuṇṇiṣyamāṇān
Instrumentalghuṇṇiṣyamāṇena ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇaiḥ ghuṇṇiṣyamāṇebhiḥ
Dativeghuṇṇiṣyamāṇāya ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇebhyaḥ
Ablativeghuṇṇiṣyamāṇāt ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇebhyaḥ
Genitiveghuṇṇiṣyamāṇasya ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇānām
Locativeghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇeṣu

Compound ghuṇṇiṣyamāṇa -

Adverb -ghuṇṇiṣyamāṇam -ghuṇṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria