Declension table of ?ghuṇṇita

Deva

NeuterSingularDualPlural
Nominativeghuṇṇitam ghuṇṇite ghuṇṇitāni
Vocativeghuṇṇita ghuṇṇite ghuṇṇitāni
Accusativeghuṇṇitam ghuṇṇite ghuṇṇitāni
Instrumentalghuṇṇitena ghuṇṇitābhyām ghuṇṇitaiḥ
Dativeghuṇṇitāya ghuṇṇitābhyām ghuṇṇitebhyaḥ
Ablativeghuṇṇitāt ghuṇṇitābhyām ghuṇṇitebhyaḥ
Genitiveghuṇṇitasya ghuṇṇitayoḥ ghuṇṇitānām
Locativeghuṇṇite ghuṇṇitayoḥ ghuṇṇiteṣu

Compound ghuṇṇita -

Adverb -ghuṇṇitam -ghuṇṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria