Declension table of ?ghuṇṇitavatī

Deva

FeminineSingularDualPlural
Nominativeghuṇṇitavatī ghuṇṇitavatyau ghuṇṇitavatyaḥ
Vocativeghuṇṇitavati ghuṇṇitavatyau ghuṇṇitavatyaḥ
Accusativeghuṇṇitavatīm ghuṇṇitavatyau ghuṇṇitavatīḥ
Instrumentalghuṇṇitavatyā ghuṇṇitavatībhyām ghuṇṇitavatībhiḥ
Dativeghuṇṇitavatyai ghuṇṇitavatībhyām ghuṇṇitavatībhyaḥ
Ablativeghuṇṇitavatyāḥ ghuṇṇitavatībhyām ghuṇṇitavatībhyaḥ
Genitiveghuṇṇitavatyāḥ ghuṇṇitavatyoḥ ghuṇṇitavatīnām
Locativeghuṇṇitavatyām ghuṇṇitavatyoḥ ghuṇṇitavatīṣu

Compound ghuṇṇitavati - ghuṇṇitavatī -

Adverb -ghuṇṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria