तिङन्तावली ?घुण्ण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्णति
घुण्णतः
घुण्णन्ति
मध्यम
घुण्णसि
घुण्णथः
घुण्णथ
उत्तम
घुण्णामि
घुण्णावः
घुण्णामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुण्णते
घुण्णेते
घुण्णन्ते
मध्यम
घुण्णसे
घुण्णेथे
घुण्णध्वे
उत्तम
घुण्णे
घुण्णावहे
घुण्णामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्ण्यते
घुण्ण्येते
घुण्ण्यन्ते
मध्यम
घुण्ण्यसे
घुण्ण्येथे
घुण्ण्यध्वे
उत्तम
घुण्ण्ये
घुण्ण्यावहे
घुण्ण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघुण्णत्
अघुण्णताम्
अघुण्णन्
मध्यम
अघुण्णः
अघुण्णतम्
अघुण्णत
उत्तम
अघुण्णम्
अघुण्णाव
अघुण्णाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघुण्णत
अघुण्णेताम्
अघुण्णन्त
मध्यम
अघुण्णथाः
अघुण्णेथाम्
अघुण्णध्वम्
उत्तम
अघुण्णे
अघुण्णावहि
अघुण्णामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघुण्ण्यत
अघुण्ण्येताम्
अघुण्ण्यन्त
मध्यम
अघुण्ण्यथाः
अघुण्ण्येथाम्
अघुण्ण्यध्वम्
उत्तम
अघुण्ण्ये
अघुण्ण्यावहि
अघुण्ण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्णेत्
घुण्णेताम्
घुण्णेयुः
मध्यम
घुण्णेः
घुण्णेतम्
घुण्णेत
उत्तम
घुण्णेयम्
घुण्णेव
घुण्णेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुण्णेत
घुण्णेयाताम्
घुण्णेरन्
मध्यम
घुण्णेथाः
घुण्णेयाथाम्
घुण्णेध्वम्
उत्तम
घुण्णेय
घुण्णेवहि
घुण्णेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्ण्येत
घुण्ण्येयाताम्
घुण्ण्येरन्
मध्यम
घुण्ण्येथाः
घुण्ण्येयाथाम्
घुण्ण्येध्वम्
उत्तम
घुण्ण्येय
घुण्ण्येवहि
घुण्ण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्णतु
घुण्णताम्
घुण्णन्तु
मध्यम
घुण्ण
घुण्णतम्
घुण्णत
उत्तम
घुण्णानि
घुण्णाव
घुण्णाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुण्णताम्
घुण्णेताम्
घुण्णन्ताम्
मध्यम
घुण्णस्व
घुण्णेथाम्
घुण्णध्वम्
उत्तम
घुण्णै
घुण्णावहै
घुण्णामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्ण्यताम्
घुण्ण्येताम्
घुण्ण्यन्ताम्
मध्यम
घुण्ण्यस्व
घुण्ण्येथाम्
घुण्ण्यध्वम्
उत्तम
घुण्ण्यै
घुण्ण्यावहै
घुण्ण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्णिष्यति
घुण्णिष्यतः
घुण्णिष्यन्ति
मध्यम
घुण्णिष्यसि
घुण्णिष्यथः
घुण्णिष्यथ
उत्तम
घुण्णिष्यामि
घुण्णिष्यावः
घुण्णिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुण्णिष्यते
घुण्णिष्येते
घुण्णिष्यन्ते
मध्यम
घुण्णिष्यसे
घुण्णिष्येथे
घुण्णिष्यध्वे
उत्तम
घुण्णिष्ये
घुण्णिष्यावहे
घुण्णिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्णिता
घुण्णितारौ
घुण्णितारः
मध्यम
घुण्णितासि
घुण्णितास्थः
घुण्णितास्थ
उत्तम
घुण्णितास्मि
घुण्णितास्वः
घुण्णितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघुण्ण
जुघुण्णतुः
जुघुण्णुः
मध्यम
जुघुण्णिथ
जुघुण्णथुः
जुघुण्ण
उत्तम
जुघुण्ण
जुघुण्णिव
जुघुण्णिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुघुण्णे
जुघुण्णाते
जुघुण्णिरे
मध्यम
जुघुण्णिषे
जुघुण्णाथे
जुघुण्णिध्वे
उत्तम
जुघुण्णे
जुघुण्णिवहे
जुघुण्णिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्ण्यात्
घुण्ण्यास्ताम्
घुण्ण्यासुः
मध्यम
घुण्ण्याः
घुण्ण्यास्तम्
घुण्ण्यास्त
उत्तम
घुण्ण्यासम्
घुण्ण्यास्व
घुण्ण्यास्म
कृदन्त
क्त
घुण्णित
m.
n.
घुण्णिता
f.
क्तवतु
घुण्णितवत्
m.
n.
घुण्णितवती
f.
शतृ
घुण्णत्
m.
n.
घुण्णन्ती
f.
शानच्
घुण्णमान
m.
n.
घुण्णमाना
f.
शानच् कर्मणि
घुण्ण्यमान
m.
n.
घुण्ण्यमाना
f.
लुडादेश पर
घुण्णिष्यत्
m.
n.
घुण्णिष्यन्ती
f.
लुडादेश आत्म
घुण्णिष्यमाण
m.
n.
घुण्णिष्यमाणा
f.
तव्य
घुण्णितव्य
m.
n.
घुण्णितव्या
f.
यत्
घुण्ण्य
m.
n.
घुण्ण्या
f.
अनीयर्
घुण्णनीय
m.
n.
घुण्णनीया
f.
लिडादेश पर
जुघुण्ण्वस्
m.
n.
जुघुण्णुषी
f.
लिडादेश आत्म
जुघुण्णान
m.
n.
जुघुण्णाना
f.
अव्यय
तुमुन्
घुण्णितुम्
क्त्वा
घुण्णित्वा
ल्यप्
॰घुण्ण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025