Declension table of ?ghuṇṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghuṇṇiṣyamāṇā ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāḥ
Vocativeghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāḥ
Accusativeghuṇṇiṣyamāṇām ghuṇṇiṣyamāṇe ghuṇṇiṣyamāṇāḥ
Instrumentalghuṇṇiṣyamāṇayā ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇābhiḥ
Dativeghuṇṇiṣyamāṇāyai ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇābhyaḥ
Ablativeghuṇṇiṣyamāṇāyāḥ ghuṇṇiṣyamāṇābhyām ghuṇṇiṣyamāṇābhyaḥ
Genitiveghuṇṇiṣyamāṇāyāḥ ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇānām
Locativeghuṇṇiṣyamāṇāyām ghuṇṇiṣyamāṇayoḥ ghuṇṇiṣyamāṇāsu

Adverb -ghuṇṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria