Declension table of ?ghuṇṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeghuṇṇiṣyan ghuṇṇiṣyantau ghuṇṇiṣyantaḥ
Vocativeghuṇṇiṣyan ghuṇṇiṣyantau ghuṇṇiṣyantaḥ
Accusativeghuṇṇiṣyantam ghuṇṇiṣyantau ghuṇṇiṣyataḥ
Instrumentalghuṇṇiṣyatā ghuṇṇiṣyadbhyām ghuṇṇiṣyadbhiḥ
Dativeghuṇṇiṣyate ghuṇṇiṣyadbhyām ghuṇṇiṣyadbhyaḥ
Ablativeghuṇṇiṣyataḥ ghuṇṇiṣyadbhyām ghuṇṇiṣyadbhyaḥ
Genitiveghuṇṇiṣyataḥ ghuṇṇiṣyatoḥ ghuṇṇiṣyatām
Locativeghuṇṇiṣyati ghuṇṇiṣyatoḥ ghuṇṇiṣyatsu

Compound ghuṇṇiṣyat -

Adverb -ghuṇṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria