Conjugation tables of ?gadh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgadhyāmi gadhyāvaḥ gadhyāmaḥ
Secondgadhyasi gadhyathaḥ gadhyatha
Thirdgadhyati gadhyataḥ gadhyanti


MiddleSingularDualPlural
Firstgadhye gadhyāvahe gadhyāmahe
Secondgadhyase gadhyethe gadhyadhve
Thirdgadhyate gadhyete gadhyante


PassiveSingularDualPlural
Firstgadhye gadhyāvahe gadhyāmahe
Secondgadhyase gadhyethe gadhyadhve
Thirdgadhyate gadhyete gadhyante


Imperfect

ActiveSingularDualPlural
Firstagadhyam agadhyāva agadhyāma
Secondagadhyaḥ agadhyatam agadhyata
Thirdagadhyat agadhyatām agadhyan


MiddleSingularDualPlural
Firstagadhye agadhyāvahi agadhyāmahi
Secondagadhyathāḥ agadhyethām agadhyadhvam
Thirdagadhyata agadhyetām agadhyanta


PassiveSingularDualPlural
Firstagadhye agadhyāvahi agadhyāmahi
Secondagadhyathāḥ agadhyethām agadhyadhvam
Thirdagadhyata agadhyetām agadhyanta


Optative

ActiveSingularDualPlural
Firstgadhyeyam gadhyeva gadhyema
Secondgadhyeḥ gadhyetam gadhyeta
Thirdgadhyet gadhyetām gadhyeyuḥ


MiddleSingularDualPlural
Firstgadhyeya gadhyevahi gadhyemahi
Secondgadhyethāḥ gadhyeyāthām gadhyedhvam
Thirdgadhyeta gadhyeyātām gadhyeran


PassiveSingularDualPlural
Firstgadhyeya gadhyevahi gadhyemahi
Secondgadhyethāḥ gadhyeyāthām gadhyedhvam
Thirdgadhyeta gadhyeyātām gadhyeran


Imperative

ActiveSingularDualPlural
Firstgadhyāni gadhyāva gadhyāma
Secondgadhya gadhyatam gadhyata
Thirdgadhyatu gadhyatām gadhyantu


MiddleSingularDualPlural
Firstgadhyai gadhyāvahai gadhyāmahai
Secondgadhyasva gadhyethām gadhyadhvam
Thirdgadhyatām gadhyetām gadhyantām


PassiveSingularDualPlural
Firstgadhyai gadhyāvahai gadhyāmahai
Secondgadhyasva gadhyethām gadhyadhvam
Thirdgadhyatām gadhyetām gadhyantām


Future

ActiveSingularDualPlural
Firstgadhiṣyāmi gadhiṣyāvaḥ gadhiṣyāmaḥ
Secondgadhiṣyasi gadhiṣyathaḥ gadhiṣyatha
Thirdgadhiṣyati gadhiṣyataḥ gadhiṣyanti


MiddleSingularDualPlural
Firstgadhiṣye gadhiṣyāvahe gadhiṣyāmahe
Secondgadhiṣyase gadhiṣyethe gadhiṣyadhve
Thirdgadhiṣyate gadhiṣyete gadhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgadhitāsmi gadhitāsvaḥ gadhitāsmaḥ
Secondgadhitāsi gadhitāsthaḥ gadhitāstha
Thirdgadhitā gadhitārau gadhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagādha jagadha jagadhiva jagadhima
Secondjagadhitha jagadhathuḥ jagadha
Thirdjagādha jagadhatuḥ jagadhuḥ


MiddleSingularDualPlural
Firstjagadhe jagadhivahe jagadhimahe
Secondjagadhiṣe jagadhāthe jagadhidhve
Thirdjagadhe jagadhāte jagadhire


Benedictive

ActiveSingularDualPlural
Firstgadhyāsam gadhyāsva gadhyāsma
Secondgadhyāḥ gadhyāstam gadhyāsta
Thirdgadhyāt gadhyāstām gadhyāsuḥ

Participles

Past Passive Participle
gaddha m. n. gaddhā f.

Past Active Participle
gaddhavat m. n. gaddhavatī f.

Present Active Participle
gadhyat m. n. gadhyantī f.

Present Middle Participle
gadhyamāna m. n. gadhyamānā f.

Present Passive Participle
gadhyamāna m. n. gadhyamānā f.

Future Active Participle
gadhiṣyat m. n. gadhiṣyantī f.

Future Middle Participle
gadhiṣyamāṇa m. n. gadhiṣyamāṇā f.

Future Passive Participle
gadhitavya m. n. gadhitavyā f.

Future Passive Participle
gādhya m. n. gādhyā f.

Future Passive Participle
gadhanīya m. n. gadhanīyā f.

Perfect Active Participle
jagadhvas m. n. jagadhuṣī f.

Perfect Middle Participle
jagadhāna m. n. jagadhānā f.

Indeclinable forms

Infinitive
gadhitum

Absolutive
gaddhvā

Absolutive
-gadhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria