तिङन्तावली ?गध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगध्यति गध्यतः गध्यन्ति
मध्यमगध्यसि गध्यथः गध्यथ
उत्तमगध्यामि गध्यावः गध्यामः


आत्मनेपदेएकद्विबहु
प्रथमगध्यते गध्येते गध्यन्ते
मध्यमगध्यसे गध्येथे गध्यध्वे
उत्तमगध्ये गध्यावहे गध्यामहे


कर्मणिएकद्विबहु
प्रथमगध्यते गध्येते गध्यन्ते
मध्यमगध्यसे गध्येथे गध्यध्वे
उत्तमगध्ये गध्यावहे गध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगध्यत् अगध्यताम् अगध्यन्
मध्यमअगध्यः अगध्यतम् अगध्यत
उत्तमअगध्यम् अगध्याव अगध्याम


आत्मनेपदेएकद्विबहु
प्रथमअगध्यत अगध्येताम् अगध्यन्त
मध्यमअगध्यथाः अगध्येथाम् अगध्यध्वम्
उत्तमअगध्ये अगध्यावहि अगध्यामहि


कर्मणिएकद्विबहु
प्रथमअगध्यत अगध्येताम् अगध्यन्त
मध्यमअगध्यथाः अगध्येथाम् अगध्यध्वम्
उत्तमअगध्ये अगध्यावहि अगध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगध्येत् गध्येताम् गध्येयुः
मध्यमगध्येः गध्येतम् गध्येत
उत्तमगध्येयम् गध्येव गध्येम


आत्मनेपदेएकद्विबहु
प्रथमगध्येत गध्येयाताम् गध्येरन्
मध्यमगध्येथाः गध्येयाथाम् गध्येध्वम्
उत्तमगध्येय गध्येवहि गध्येमहि


कर्मणिएकद्विबहु
प्रथमगध्येत गध्येयाताम् गध्येरन्
मध्यमगध्येथाः गध्येयाथाम् गध्येध्वम्
उत्तमगध्येय गध्येवहि गध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगध्यतु गध्यताम् गध्यन्तु
मध्यमगध्य गध्यतम् गध्यत
उत्तमगध्यानि गध्याव गध्याम


आत्मनेपदेएकद्विबहु
प्रथमगध्यताम् गध्येताम् गध्यन्ताम्
मध्यमगध्यस्व गध्येथाम् गध्यध्वम्
उत्तमगध्यै गध्यावहै गध्यामहै


कर्मणिएकद्विबहु
प्रथमगध्यताम् गध्येताम् गध्यन्ताम्
मध्यमगध्यस्व गध्येथाम् गध्यध्वम्
उत्तमगध्यै गध्यावहै गध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगधिष्यति गधिष्यतः गधिष्यन्ति
मध्यमगधिष्यसि गधिष्यथः गधिष्यथ
उत्तमगधिष्यामि गधिष्यावः गधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगधिष्यते गधिष्येते गधिष्यन्ते
मध्यमगधिष्यसे गधिष्येथे गधिष्यध्वे
उत्तमगधिष्ये गधिष्यावहे गधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगधिता गधितारौ गधितारः
मध्यमगधितासि गधितास्थः गधितास्थ
उत्तमगधितास्मि गधितास्वः गधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाध जगधतुः जगधुः
मध्यमजगधिथ जगधथुः जगध
उत्तमजगाध जगध जगधिव जगधिम


आत्मनेपदेएकद्विबहु
प्रथमजगधे जगधाते जगधिरे
मध्यमजगधिषे जगधाथे जगधिध्वे
उत्तमजगधे जगधिवहे जगधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगध्यात् गध्यास्ताम् गध्यासुः
मध्यमगध्याः गध्यास्तम् गध्यास्त
उत्तमगध्यासम् गध्यास्व गध्यास्म

कृदन्त

क्त
गद्ध m. n. गद्धा f.

क्तवतु
गद्धवत् m. n. गद्धवती f.

शतृ
गध्यत् m. n. गध्यन्ती f.

शानच्
गध्यमान m. n. गध्यमाना f.

शानच् कर्मणि
गध्यमान m. n. गध्यमाना f.

लुडादेश पर
गधिष्यत् m. n. गधिष्यन्ती f.

लुडादेश आत्म
गधिष्यमाण m. n. गधिष्यमाणा f.

तव्य
गधितव्य m. n. गधितव्या f.

यत्
गाध्य m. n. गाध्या f.

अनीयर्
गधनीय m. n. गधनीया f.

लिडादेश पर
जगध्वस् m. n. जगधुषी f.

लिडादेश आत्म
जगधान m. n. जगधाना f.

अव्यय

तुमुन्
गधितुम्

क्त्वा
गद्ध्वा

ल्यप्
॰गध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria