Declension table of ?gadhyamāna

Deva

NeuterSingularDualPlural
Nominativegadhyamānam gadhyamāne gadhyamānāni
Vocativegadhyamāna gadhyamāne gadhyamānāni
Accusativegadhyamānam gadhyamāne gadhyamānāni
Instrumentalgadhyamānena gadhyamānābhyām gadhyamānaiḥ
Dativegadhyamānāya gadhyamānābhyām gadhyamānebhyaḥ
Ablativegadhyamānāt gadhyamānābhyām gadhyamānebhyaḥ
Genitivegadhyamānasya gadhyamānayoḥ gadhyamānānām
Locativegadhyamāne gadhyamānayoḥ gadhyamāneṣu

Compound gadhyamāna -

Adverb -gadhyamānam -gadhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria