Declension table of ?gadhitavya

Deva

MasculineSingularDualPlural
Nominativegadhitavyaḥ gadhitavyau gadhitavyāḥ
Vocativegadhitavya gadhitavyau gadhitavyāḥ
Accusativegadhitavyam gadhitavyau gadhitavyān
Instrumentalgadhitavyena gadhitavyābhyām gadhitavyaiḥ gadhitavyebhiḥ
Dativegadhitavyāya gadhitavyābhyām gadhitavyebhyaḥ
Ablativegadhitavyāt gadhitavyābhyām gadhitavyebhyaḥ
Genitivegadhitavyasya gadhitavyayoḥ gadhitavyānām
Locativegadhitavye gadhitavyayoḥ gadhitavyeṣu

Compound gadhitavya -

Adverb -gadhitavyam -gadhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria