Declension table of ?gaddhavatī

Deva

FeminineSingularDualPlural
Nominativegaddhavatī gaddhavatyau gaddhavatyaḥ
Vocativegaddhavati gaddhavatyau gaddhavatyaḥ
Accusativegaddhavatīm gaddhavatyau gaddhavatīḥ
Instrumentalgaddhavatyā gaddhavatībhyām gaddhavatībhiḥ
Dativegaddhavatyai gaddhavatībhyām gaddhavatībhyaḥ
Ablativegaddhavatyāḥ gaddhavatībhyām gaddhavatībhyaḥ
Genitivegaddhavatyāḥ gaddhavatyoḥ gaddhavatīnām
Locativegaddhavatyām gaddhavatyoḥ gaddhavatīṣu

Compound gaddhavati - gaddhavatī -

Adverb -gaddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria