Declension table of ?jagadhāna

Deva

NeuterSingularDualPlural
Nominativejagadhānam jagadhāne jagadhānāni
Vocativejagadhāna jagadhāne jagadhānāni
Accusativejagadhānam jagadhāne jagadhānāni
Instrumentaljagadhānena jagadhānābhyām jagadhānaiḥ
Dativejagadhānāya jagadhānābhyām jagadhānebhyaḥ
Ablativejagadhānāt jagadhānābhyām jagadhānebhyaḥ
Genitivejagadhānasya jagadhānayoḥ jagadhānānām
Locativejagadhāne jagadhānayoḥ jagadhāneṣu

Compound jagadhāna -

Adverb -jagadhānam -jagadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria