Declension table of ?gadhanīya

Deva

NeuterSingularDualPlural
Nominativegadhanīyam gadhanīye gadhanīyāni
Vocativegadhanīya gadhanīye gadhanīyāni
Accusativegadhanīyam gadhanīye gadhanīyāni
Instrumentalgadhanīyena gadhanīyābhyām gadhanīyaiḥ
Dativegadhanīyāya gadhanīyābhyām gadhanīyebhyaḥ
Ablativegadhanīyāt gadhanīyābhyām gadhanīyebhyaḥ
Genitivegadhanīyasya gadhanīyayoḥ gadhanīyānām
Locativegadhanīye gadhanīyayoḥ gadhanīyeṣu

Compound gadhanīya -

Adverb -gadhanīyam -gadhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria