Declension table of ?gadhitavya

Deva

NeuterSingularDualPlural
Nominativegadhitavyam gadhitavye gadhitavyāni
Vocativegadhitavya gadhitavye gadhitavyāni
Accusativegadhitavyam gadhitavye gadhitavyāni
Instrumentalgadhitavyena gadhitavyābhyām gadhitavyaiḥ
Dativegadhitavyāya gadhitavyābhyām gadhitavyebhyaḥ
Ablativegadhitavyāt gadhitavyābhyām gadhitavyebhyaḥ
Genitivegadhitavyasya gadhitavyayoḥ gadhitavyānām
Locativegadhitavye gadhitavyayoḥ gadhitavyeṣu

Compound gadhitavya -

Adverb -gadhitavyam -gadhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria