Declension table of ?gadhyantī

Deva

FeminineSingularDualPlural
Nominativegadhyantī gadhyantyau gadhyantyaḥ
Vocativegadhyanti gadhyantyau gadhyantyaḥ
Accusativegadhyantīm gadhyantyau gadhyantīḥ
Instrumentalgadhyantyā gadhyantībhyām gadhyantībhiḥ
Dativegadhyantyai gadhyantībhyām gadhyantībhyaḥ
Ablativegadhyantyāḥ gadhyantībhyām gadhyantībhyaḥ
Genitivegadhyantyāḥ gadhyantyoḥ gadhyantīnām
Locativegadhyantyām gadhyantyoḥ gadhyantīṣu

Compound gadhyanti - gadhyantī -

Adverb -gadhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria