Declension table of ?gaddhavat

Deva

MasculineSingularDualPlural
Nominativegaddhavān gaddhavantau gaddhavantaḥ
Vocativegaddhavan gaddhavantau gaddhavantaḥ
Accusativegaddhavantam gaddhavantau gaddhavataḥ
Instrumentalgaddhavatā gaddhavadbhyām gaddhavadbhiḥ
Dativegaddhavate gaddhavadbhyām gaddhavadbhyaḥ
Ablativegaddhavataḥ gaddhavadbhyām gaddhavadbhyaḥ
Genitivegaddhavataḥ gaddhavatoḥ gaddhavatām
Locativegaddhavati gaddhavatoḥ gaddhavatsu

Compound gaddhavat -

Adverb -gaddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria