Declension table of ?gadhanīya

Deva

MasculineSingularDualPlural
Nominativegadhanīyaḥ gadhanīyau gadhanīyāḥ
Vocativegadhanīya gadhanīyau gadhanīyāḥ
Accusativegadhanīyam gadhanīyau gadhanīyān
Instrumentalgadhanīyena gadhanīyābhyām gadhanīyaiḥ gadhanīyebhiḥ
Dativegadhanīyāya gadhanīyābhyām gadhanīyebhyaḥ
Ablativegadhanīyāt gadhanīyābhyām gadhanīyebhyaḥ
Genitivegadhanīyasya gadhanīyayoḥ gadhanīyānām
Locativegadhanīye gadhanīyayoḥ gadhanīyeṣu

Compound gadhanīya -

Adverb -gadhanīyam -gadhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria