Declension table of ?jagadhuṣī

Deva

FeminineSingularDualPlural
Nominativejagadhuṣī jagadhuṣyau jagadhuṣyaḥ
Vocativejagadhuṣi jagadhuṣyau jagadhuṣyaḥ
Accusativejagadhuṣīm jagadhuṣyau jagadhuṣīḥ
Instrumentaljagadhuṣyā jagadhuṣībhyām jagadhuṣībhiḥ
Dativejagadhuṣyai jagadhuṣībhyām jagadhuṣībhyaḥ
Ablativejagadhuṣyāḥ jagadhuṣībhyām jagadhuṣībhyaḥ
Genitivejagadhuṣyāḥ jagadhuṣyoḥ jagadhuṣīṇām
Locativejagadhuṣyām jagadhuṣyoḥ jagadhuṣīṣu

Compound jagadhuṣi - jagadhuṣī -

Adverb -jagadhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria