Declension table of ?jagadhvas

Deva

NeuterSingularDualPlural
Nominativejagadhvat jagadhvasī jagadhvaṃsi
Vocativejagadhvat jagadhvasī jagadhvaṃsi
Accusativejagadhvat jagadhvasī jagadhvaṃsi
Instrumentaljagadhvasā jagadhvadbhyām jagadhvadbhiḥ
Dativejagadhvase jagadhvadbhyām jagadhvadbhyaḥ
Ablativejagadhvasaḥ jagadhvadbhyām jagadhvadbhyaḥ
Genitivejagadhvasaḥ jagadhvasoḥ jagadhvasām
Locativejagadhvasi jagadhvasoḥ jagadhvatsu

Compound jagadhvad -

Adverb -jagadhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria