Declension table of ?gadhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegadhiṣyamāṇā gadhiṣyamāṇe gadhiṣyamāṇāḥ
Vocativegadhiṣyamāṇe gadhiṣyamāṇe gadhiṣyamāṇāḥ
Accusativegadhiṣyamāṇām gadhiṣyamāṇe gadhiṣyamāṇāḥ
Instrumentalgadhiṣyamāṇayā gadhiṣyamāṇābhyām gadhiṣyamāṇābhiḥ
Dativegadhiṣyamāṇāyai gadhiṣyamāṇābhyām gadhiṣyamāṇābhyaḥ
Ablativegadhiṣyamāṇāyāḥ gadhiṣyamāṇābhyām gadhiṣyamāṇābhyaḥ
Genitivegadhiṣyamāṇāyāḥ gadhiṣyamāṇayoḥ gadhiṣyamāṇānām
Locativegadhiṣyamāṇāyām gadhiṣyamāṇayoḥ gadhiṣyamāṇāsu

Adverb -gadhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria